Declension table of ?ṛgyajuḥsāmaveda

Deva

MasculineSingularDualPlural
Nominativeṛgyajuḥsāmavedaḥ ṛgyajuḥsāmavedau ṛgyajuḥsāmavedāḥ
Vocativeṛgyajuḥsāmaveda ṛgyajuḥsāmavedau ṛgyajuḥsāmavedāḥ
Accusativeṛgyajuḥsāmavedam ṛgyajuḥsāmavedau ṛgyajuḥsāmavedān
Instrumentalṛgyajuḥsāmavedena ṛgyajuḥsāmavedābhyām ṛgyajuḥsāmavedaiḥ ṛgyajuḥsāmavedebhiḥ
Dativeṛgyajuḥsāmavedāya ṛgyajuḥsāmavedābhyām ṛgyajuḥsāmavedebhyaḥ
Ablativeṛgyajuḥsāmavedāt ṛgyajuḥsāmavedābhyām ṛgyajuḥsāmavedebhyaḥ
Genitiveṛgyajuḥsāmavedasya ṛgyajuḥsāmavedayoḥ ṛgyajuḥsāmavedānām
Locativeṛgyajuḥsāmavede ṛgyajuḥsāmavedayoḥ ṛgyajuḥsāmavedeṣu

Compound ṛgyajuḥsāmaveda -

Adverb -ṛgyajuḥsāmavedam -ṛgyajuḥsāmavedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria