Declension table of ?ṛgvirāma

Deva

MasculineSingularDualPlural
Nominativeṛgvirāmaḥ ṛgvirāmau ṛgvirāmāḥ
Vocativeṛgvirāma ṛgvirāmau ṛgvirāmāḥ
Accusativeṛgvirāmam ṛgvirāmau ṛgvirāmān
Instrumentalṛgvirāmeṇa ṛgvirāmābhyām ṛgvirāmaiḥ ṛgvirāmebhiḥ
Dativeṛgvirāmāya ṛgvirāmābhyām ṛgvirāmebhyaḥ
Ablativeṛgvirāmāt ṛgvirāmābhyām ṛgvirāmebhyaḥ
Genitiveṛgvirāmasya ṛgvirāmayoḥ ṛgvirāmāṇām
Locativeṛgvirāme ṛgvirāmayoḥ ṛgvirāmeṣu

Compound ṛgvirāma -

Adverb -ṛgvirāmam -ṛgvirāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria