Declension table of ?ṛgvid

Deva

NeuterSingularDualPlural
Nominativeṛgvit ṛgvidī ṛgvindi
Vocativeṛgvit ṛgvidī ṛgvindi
Accusativeṛgvit ṛgvidī ṛgvindi
Instrumentalṛgvidā ṛgvidbhyām ṛgvidbhiḥ
Dativeṛgvide ṛgvidbhyām ṛgvidbhyaḥ
Ablativeṛgvidaḥ ṛgvidbhyām ṛgvidbhyaḥ
Genitiveṛgvidaḥ ṛgvidoḥ ṛgvidām
Locativeṛgvidi ṛgvidoḥ ṛgvitsu

Compound ṛgvit -

Adverb -ṛgvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria