Declension table of ?ṛgvedavid

Deva

NeuterSingularDualPlural
Nominativeṛgvedavit ṛgvedavidī ṛgvedavindi
Vocativeṛgvedavit ṛgvedavidī ṛgvedavindi
Accusativeṛgvedavit ṛgvedavidī ṛgvedavindi
Instrumentalṛgvedavidā ṛgvedavidbhyām ṛgvedavidbhiḥ
Dativeṛgvedavide ṛgvedavidbhyām ṛgvedavidbhyaḥ
Ablativeṛgvedavidaḥ ṛgvedavidbhyām ṛgvedavidbhyaḥ
Genitiveṛgvedavidaḥ ṛgvedavidoḥ ṛgvedavidām
Locativeṛgvedavidi ṛgvedavidoḥ ṛgvedavitsu

Compound ṛgvedavit -

Adverb -ṛgvedavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria