Declension table of ?ṛgvedavid

Deva

MasculineSingularDualPlural
Nominativeṛgvedavit ṛgvedavidau ṛgvedavidaḥ
Vocativeṛgvedavit ṛgvedavidau ṛgvedavidaḥ
Accusativeṛgvedavidam ṛgvedavidau ṛgvedavidaḥ
Instrumentalṛgvedavidā ṛgvedavidbhyām ṛgvedavidbhiḥ
Dativeṛgvedavide ṛgvedavidbhyām ṛgvedavidbhyaḥ
Ablativeṛgvedavidaḥ ṛgvedavidbhyām ṛgvedavidbhyaḥ
Genitiveṛgvedavidaḥ ṛgvedavidoḥ ṛgvedavidām
Locativeṛgvedavidi ṛgvedavidoḥ ṛgvedavitsu

Compound ṛgvedavit -

Adverb -ṛgvedavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria