Declension table of ṛgvedasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeṛgvedasaṃhitā ṛgvedasaṃhite ṛgvedasaṃhitāḥ
Vocativeṛgvedasaṃhite ṛgvedasaṃhite ṛgvedasaṃhitāḥ
Accusativeṛgvedasaṃhitām ṛgvedasaṃhite ṛgvedasaṃhitāḥ
Instrumentalṛgvedasaṃhitayā ṛgvedasaṃhitābhyām ṛgvedasaṃhitābhiḥ
Dativeṛgvedasaṃhitāyai ṛgvedasaṃhitābhyām ṛgvedasaṃhitābhyaḥ
Ablativeṛgvedasaṃhitāyāḥ ṛgvedasaṃhitābhyām ṛgvedasaṃhitābhyaḥ
Genitiveṛgvedasaṃhitāyāḥ ṛgvedasaṃhitayoḥ ṛgvedasaṃhitānām
Locativeṛgvedasaṃhitāyām ṛgvedasaṃhitayoḥ ṛgvedasaṃhitāsu

Adverb -ṛgvedasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria