Declension table of ?ṛgvedabhāṣya

Deva

NeuterSingularDualPlural
Nominativeṛgvedabhāṣyam ṛgvedabhāṣye ṛgvedabhāṣyāṇi
Vocativeṛgvedabhāṣya ṛgvedabhāṣye ṛgvedabhāṣyāṇi
Accusativeṛgvedabhāṣyam ṛgvedabhāṣye ṛgvedabhāṣyāṇi
Instrumentalṛgvedabhāṣyeṇa ṛgvedabhāṣyābhyām ṛgvedabhāṣyaiḥ
Dativeṛgvedabhāṣyāya ṛgvedabhāṣyābhyām ṛgvedabhāṣyebhyaḥ
Ablativeṛgvedabhāṣyāt ṛgvedabhāṣyābhyām ṛgvedabhāṣyebhyaḥ
Genitiveṛgvedabhāṣyasya ṛgvedabhāṣyayoḥ ṛgvedabhāṣyāṇām
Locativeṛgvedabhāṣye ṛgvedabhāṣyayoḥ ṛgvedabhāṣyeṣu

Compound ṛgvedabhāṣya -

Adverb -ṛgvedabhāṣyam -ṛgvedabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria