Declension table of ?ṛgvedānukramaṇikā

Deva

FeminineSingularDualPlural
Nominativeṛgvedānukramaṇikā ṛgvedānukramaṇike ṛgvedānukramaṇikāḥ
Vocativeṛgvedānukramaṇike ṛgvedānukramaṇike ṛgvedānukramaṇikāḥ
Accusativeṛgvedānukramaṇikām ṛgvedānukramaṇike ṛgvedānukramaṇikāḥ
Instrumentalṛgvedānukramaṇikayā ṛgvedānukramaṇikābhyām ṛgvedānukramaṇikābhiḥ
Dativeṛgvedānukramaṇikāyai ṛgvedānukramaṇikābhyām ṛgvedānukramaṇikābhyaḥ
Ablativeṛgvedānukramaṇikāyāḥ ṛgvedānukramaṇikābhyām ṛgvedānukramaṇikābhyaḥ
Genitiveṛgvedānukramaṇikāyāḥ ṛgvedānukramaṇikayoḥ ṛgvedānukramaṇikānām
Locativeṛgvedānukramaṇikāyām ṛgvedānukramaṇikayoḥ ṛgvedānukramaṇikāsu

Adverb -ṛgvedānukramaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria