Declension table of ṛgveda

Deva

MasculineSingularDualPlural
Nominativeṛgvedaḥ ṛgvedau ṛgvedāḥ
Vocativeṛgveda ṛgvedau ṛgvedāḥ
Accusativeṛgvedam ṛgvedau ṛgvedān
Instrumentalṛgvedena ṛgvedābhyām ṛgvedaiḥ ṛgvedebhiḥ
Dativeṛgvedāya ṛgvedābhyām ṛgvedebhyaḥ
Ablativeṛgvedāt ṛgvedābhyām ṛgvedebhyaḥ
Genitiveṛgvedasya ṛgvedayoḥ ṛgvedānām
Locativeṛgvede ṛgvedayoḥ ṛgvedeṣu

Compound ṛgveda -

Adverb -ṛgvedam -ṛgvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria