Declension table of ?ṛguttamā

Deva

FeminineSingularDualPlural
Nominativeṛguttamā ṛguttame ṛguttamāḥ
Vocativeṛguttame ṛguttame ṛguttamāḥ
Accusativeṛguttamām ṛguttame ṛguttamāḥ
Instrumentalṛguttamayā ṛguttamābhyām ṛguttamābhiḥ
Dativeṛguttamāyai ṛguttamābhyām ṛguttamābhyaḥ
Ablativeṛguttamāyāḥ ṛguttamābhyām ṛguttamābhyaḥ
Genitiveṛguttamāyāḥ ṛguttamayoḥ ṛguttamānām
Locativeṛguttamāyām ṛguttamayoḥ ṛguttamāsu

Adverb -ṛguttamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria