Declension table of ?ṛguttama

Deva

MasculineSingularDualPlural
Nominativeṛguttamaḥ ṛguttamau ṛguttamāḥ
Vocativeṛguttama ṛguttamau ṛguttamāḥ
Accusativeṛguttamam ṛguttamau ṛguttamān
Instrumentalṛguttamena ṛguttamābhyām ṛguttamaiḥ ṛguttamebhiḥ
Dativeṛguttamāya ṛguttamābhyām ṛguttamebhyaḥ
Ablativeṛguttamāt ṛguttamābhyām ṛguttamebhyaḥ
Genitiveṛguttamasya ṛguttamayoḥ ṛguttamānām
Locativeṛguttame ṛguttamayoḥ ṛguttameṣu

Compound ṛguttama -

Adverb -ṛguttamam -ṛguttamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria