Declension table of ?ṛgmya

Deva

MasculineSingularDualPlural
Nominativeṛgmyaḥ ṛgmyau ṛgmyāḥ
Vocativeṛgmya ṛgmyau ṛgmyāḥ
Accusativeṛgmyam ṛgmyau ṛgmyān
Instrumentalṛgmyeṇa ṛgmyābhyām ṛgmyaiḥ ṛgmyebhiḥ
Dativeṛgmyāya ṛgmyābhyām ṛgmyebhyaḥ
Ablativeṛgmyāt ṛgmyābhyām ṛgmyebhyaḥ
Genitiveṛgmyasya ṛgmyayoḥ ṛgmyāṇām
Locativeṛgmye ṛgmyayoḥ ṛgmyeṣu

Compound ṛgmya -

Adverb -ṛgmyam -ṛgmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria