Declension table of ?ṛgmiya

Deva

MasculineSingularDualPlural
Nominativeṛgmiyaḥ ṛgmiyau ṛgmiyāḥ
Vocativeṛgmiya ṛgmiyau ṛgmiyāḥ
Accusativeṛgmiyam ṛgmiyau ṛgmiyān
Instrumentalṛgmiyeṇa ṛgmiyābhyām ṛgmiyaiḥ ṛgmiyebhiḥ
Dativeṛgmiyāya ṛgmiyābhyām ṛgmiyebhyaḥ
Ablativeṛgmiyāt ṛgmiyābhyām ṛgmiyebhyaḥ
Genitiveṛgmiyasya ṛgmiyayoḥ ṛgmiyāṇām
Locativeṛgmiye ṛgmiyayoḥ ṛgmiyeṣu

Compound ṛgmiya -

Adverb -ṛgmiyam -ṛgmiyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria