Declension table of ?ṛgmin

Deva

NeuterSingularDualPlural
Nominativeṛgmi ṛgmiṇī ṛgmīṇi
Vocativeṛgmin ṛgmi ṛgmiṇī ṛgmīṇi
Accusativeṛgmi ṛgmiṇī ṛgmīṇi
Instrumentalṛgmiṇā ṛgmibhyām ṛgmibhiḥ
Dativeṛgmiṇe ṛgmibhyām ṛgmibhyaḥ
Ablativeṛgmiṇaḥ ṛgmibhyām ṛgmibhyaḥ
Genitiveṛgmiṇaḥ ṛgmiṇoḥ ṛgmiṇām
Locativeṛgmiṇi ṛgmiṇoḥ ṛgmiṣu

Compound ṛgmi -

Adverb -ṛgmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria