Declension table of ?ṛgmin

Deva

MasculineSingularDualPlural
Nominativeṛgmī ṛgmiṇau ṛgmiṇaḥ
Vocativeṛgmin ṛgmiṇau ṛgmiṇaḥ
Accusativeṛgmiṇam ṛgmiṇau ṛgmiṇaḥ
Instrumentalṛgmiṇā ṛgmibhyām ṛgmibhiḥ
Dativeṛgmiṇe ṛgmibhyām ṛgmibhyaḥ
Ablativeṛgmiṇaḥ ṛgmibhyām ṛgmibhyaḥ
Genitiveṛgmiṇaḥ ṛgmiṇoḥ ṛgmiṇām
Locativeṛgmiṇi ṛgmiṇoḥ ṛgmiṣu

Compound ṛgmi -

Adverb -ṛgmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria