Declension table of ?ṛgmat

Deva

NeuterSingularDualPlural
Nominativeṛgmat ṛgmantī ṛgmatī ṛgmanti
Vocativeṛgmat ṛgmantī ṛgmatī ṛgmanti
Accusativeṛgmat ṛgmantī ṛgmatī ṛgmanti
Instrumentalṛgmatā ṛgmadbhyām ṛgmadbhiḥ
Dativeṛgmate ṛgmadbhyām ṛgmadbhyaḥ
Ablativeṛgmataḥ ṛgmadbhyām ṛgmadbhyaḥ
Genitiveṛgmataḥ ṛgmatoḥ ṛgmatām
Locativeṛgmati ṛgmatoḥ ṛgmatsu

Adverb -ṛgmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria