Declension table of ?ṛgmat

Deva

MasculineSingularDualPlural
Nominativeṛgmān ṛgmantau ṛgmantaḥ
Vocativeṛgman ṛgmantau ṛgmantaḥ
Accusativeṛgmantam ṛgmantau ṛgmataḥ
Instrumentalṛgmatā ṛgmadbhyām ṛgmadbhiḥ
Dativeṛgmate ṛgmadbhyām ṛgmadbhyaḥ
Ablativeṛgmataḥ ṛgmadbhyām ṛgmadbhyaḥ
Genitiveṛgmataḥ ṛgmatoḥ ṛgmatām
Locativeṛgmati ṛgmatoḥ ṛgmatsu

Compound ṛgmat -

Adverb -ṛgmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria