Declension table of ?ṛgma

Deva

MasculineSingularDualPlural
Nominativeṛgmaḥ ṛgmau ṛgmāḥ
Vocativeṛgma ṛgmau ṛgmāḥ
Accusativeṛgmam ṛgmau ṛgmān
Instrumentalṛgmeṇa ṛgmābhyām ṛgmaiḥ ṛgmebhiḥ
Dativeṛgmāya ṛgmābhyām ṛgmebhyaḥ
Ablativeṛgmāt ṛgmābhyām ṛgmebhyaḥ
Genitiveṛgmasya ṛgmayoḥ ṛgmāṇām
Locativeṛgme ṛgmayoḥ ṛgmeṣu

Compound ṛgma -

Adverb -ṛgmam -ṛgmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria