Declension table of ?ṛghāvat

Deva

NeuterSingularDualPlural
Nominativeṛghāvat ṛghāvantī ṛghāvatī ṛghāvanti
Vocativeṛghāvat ṛghāvantī ṛghāvatī ṛghāvanti
Accusativeṛghāvat ṛghāvantī ṛghāvatī ṛghāvanti
Instrumentalṛghāvatā ṛghāvadbhyām ṛghāvadbhiḥ
Dativeṛghāvate ṛghāvadbhyām ṛghāvadbhyaḥ
Ablativeṛghāvataḥ ṛghāvadbhyām ṛghāvadbhyaḥ
Genitiveṛghāvataḥ ṛghāvatoḥ ṛghāvatām
Locativeṛghāvati ṛghāvatoḥ ṛghāvatsu

Adverb -ṛghāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria