Declension table of ?ṛghāvan

Deva

MasculineSingularDualPlural
Nominativeṛghāvā ṛghāvāṇau ṛghāvāṇaḥ
Vocativeṛghāvan ṛghāvāṇau ṛghāvāṇaḥ
Accusativeṛghāvāṇam ṛghāvāṇau ṛghāvṇaḥ
Instrumentalṛghāvṇā ṛghāvabhyām ṛghāvabhiḥ
Dativeṛghāvṇe ṛghāvabhyām ṛghāvabhyaḥ
Ablativeṛghāvṇaḥ ṛghāvabhyām ṛghāvabhyaḥ
Genitiveṛghāvṇaḥ ṛghāvṇoḥ ṛghāvṇām
Locativeṛghāvṇi ṛghāvaṇi ṛghāvṇoḥ ṛghāvasu

Compound ṛghāva -

Adverb -ṛghāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria