Declension table of ?ṛggāthā

Deva

FeminineSingularDualPlural
Nominativeṛggāthā ṛggāthe ṛggāthāḥ
Vocativeṛggāthe ṛggāthe ṛggāthāḥ
Accusativeṛggāthām ṛggāthe ṛggāthāḥ
Instrumentalṛggāthayā ṛggāthābhyām ṛggāthābhiḥ
Dativeṛggāthāyai ṛggāthābhyām ṛggāthābhyaḥ
Ablativeṛggāthāyāḥ ṛggāthābhyām ṛggāthābhyaḥ
Genitiveṛggāthāyāḥ ṛggāthayoḥ ṛggāthānām
Locativeṛggāthāyām ṛggāthayoḥ ṛggāthāsu

Adverb -ṛggātham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria