Declension table of ?ṛggaṇa

Deva

MasculineSingularDualPlural
Nominativeṛggaṇaḥ ṛggaṇau ṛggaṇāḥ
Vocativeṛggaṇa ṛggaṇau ṛggaṇāḥ
Accusativeṛggaṇam ṛggaṇau ṛggaṇān
Instrumentalṛggaṇena ṛggaṇābhyām ṛggaṇaiḥ ṛggaṇebhiḥ
Dativeṛggaṇāya ṛggaṇābhyām ṛggaṇebhyaḥ
Ablativeṛggaṇāt ṛggaṇābhyām ṛggaṇebhyaḥ
Genitiveṛggaṇasya ṛggaṇayoḥ ṛggaṇānām
Locativeṛggaṇe ṛggaṇayoḥ ṛggaṇeṣu

Compound ṛggaṇa -

Adverb -ṛggaṇam -ṛggaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria