Declension table of ?ṛgbrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativeṛgbrāhmaṇam ṛgbrāhmaṇe ṛgbrāhmaṇāni
Vocativeṛgbrāhmaṇa ṛgbrāhmaṇe ṛgbrāhmaṇāni
Accusativeṛgbrāhmaṇam ṛgbrāhmaṇe ṛgbrāhmaṇāni
Instrumentalṛgbrāhmaṇena ṛgbrāhmaṇābhyām ṛgbrāhmaṇaiḥ
Dativeṛgbrāhmaṇāya ṛgbrāhmaṇābhyām ṛgbrāhmaṇebhyaḥ
Ablativeṛgbrāhmaṇāt ṛgbrāhmaṇābhyām ṛgbrāhmaṇebhyaḥ
Genitiveṛgbrāhmaṇasya ṛgbrāhmaṇayoḥ ṛgbrāhmaṇānām
Locativeṛgbrāhmaṇe ṛgbrāhmaṇayoḥ ṛgbrāhmaṇeṣu

Compound ṛgbrāhmaṇa -

Adverb -ṛgbrāhmaṇam -ṛgbrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria