Declension table of ?ṛgarthasāra

Deva

MasculineSingularDualPlural
Nominativeṛgarthasāraḥ ṛgarthasārau ṛgarthasārāḥ
Vocativeṛgarthasāra ṛgarthasārau ṛgarthasārāḥ
Accusativeṛgarthasāram ṛgarthasārau ṛgarthasārān
Instrumentalṛgarthasāreṇa ṛgarthasārābhyām ṛgarthasāraiḥ ṛgarthasārebhiḥ
Dativeṛgarthasārāya ṛgarthasārābhyām ṛgarthasārebhyaḥ
Ablativeṛgarthasārāt ṛgarthasārābhyām ṛgarthasārebhyaḥ
Genitiveṛgarthasārasya ṛgarthasārayoḥ ṛgarthasārāṇām
Locativeṛgarthasāre ṛgarthasārayoḥ ṛgarthasāreṣu

Compound ṛgarthasāra -

Adverb -ṛgarthasāram -ṛgarthasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria