Declension table of ?ṛgātmakā

Deva

FeminineSingularDualPlural
Nominativeṛgātmakā ṛgātmake ṛgātmakāḥ
Vocativeṛgātmake ṛgātmake ṛgātmakāḥ
Accusativeṛgātmakām ṛgātmake ṛgātmakāḥ
Instrumentalṛgātmakayā ṛgātmakābhyām ṛgātmakābhiḥ
Dativeṛgātmakāyai ṛgātmakābhyām ṛgātmakābhyaḥ
Ablativeṛgātmakāyāḥ ṛgātmakābhyām ṛgātmakābhyaḥ
Genitiveṛgātmakāyāḥ ṛgātmakayoḥ ṛgātmakānām
Locativeṛgātmakāyām ṛgātmakayoḥ ṛgātmakāsu

Adverb -ṛgātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria