Declension table of ?ṛgātmaka

Deva

NeuterSingularDualPlural
Nominativeṛgātmakam ṛgātmake ṛgātmakāni
Vocativeṛgātmaka ṛgātmake ṛgātmakāni
Accusativeṛgātmakam ṛgātmake ṛgātmakāni
Instrumentalṛgātmakena ṛgātmakābhyām ṛgātmakaiḥ
Dativeṛgātmakāya ṛgātmakābhyām ṛgātmakebhyaḥ
Ablativeṛgātmakāt ṛgātmakābhyām ṛgātmakebhyaḥ
Genitiveṛgātmakasya ṛgātmakayoḥ ṛgātmakānām
Locativeṛgātmake ṛgātmakayoḥ ṛgātmakeṣu

Compound ṛgātmaka -

Adverb -ṛgātmakam -ṛgātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria