Declension table of ?ṛṅmaya

Deva

NeuterSingularDualPlural
Nominativeṛṅmayam ṛṅmaye ṛṅmayāṇi
Vocativeṛṅmaya ṛṅmaye ṛṅmayāṇi
Accusativeṛṅmayam ṛṅmaye ṛṅmayāṇi
Instrumentalṛṅmayeṇa ṛṅmayābhyām ṛṅmayaiḥ
Dativeṛṅmayāya ṛṅmayābhyām ṛṅmayebhyaḥ
Ablativeṛṅmayāt ṛṅmayābhyām ṛṅmayebhyaḥ
Genitiveṛṅmayasya ṛṅmayayoḥ ṛṅmayāṇām
Locativeṛṅmaye ṛṅmayayoḥ ṛṅmayeṣu

Compound ṛṅmaya -

Adverb -ṛṅmayam -ṛṅmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria