Declension table of ?ṛdūvṛdhā

Deva

FeminineSingularDualPlural
Nominativeṛdūvṛdhā ṛdūvṛdhe ṛdūvṛdhāḥ
Vocativeṛdūvṛdhe ṛdūvṛdhe ṛdūvṛdhāḥ
Accusativeṛdūvṛdhām ṛdūvṛdhe ṛdūvṛdhāḥ
Instrumentalṛdūvṛdhayā ṛdūvṛdhābhyām ṛdūvṛdhābhiḥ
Dativeṛdūvṛdhāyai ṛdūvṛdhābhyām ṛdūvṛdhābhyaḥ
Ablativeṛdūvṛdhāyāḥ ṛdūvṛdhābhyām ṛdūvṛdhābhyaḥ
Genitiveṛdūvṛdhāyāḥ ṛdūvṛdhayoḥ ṛdūvṛdhānām
Locativeṛdūvṛdhāyām ṛdūvṛdhayoḥ ṛdūvṛdhāsu

Adverb -ṛdūvṛdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria