Declension table of ?ṛdūvṛdh

Deva

NeuterSingularDualPlural
Nominativeṛdūvṛt ṛdūvṛdhī ṛdūvṛndhi
Vocativeṛdūvṛt ṛdūvṛdhī ṛdūvṛndhi
Accusativeṛdūvṛt ṛdūvṛdhī ṛdūvṛndhi
Instrumentalṛdūvṛdhā ṛdūvṛdbhyām ṛdūvṛdbhiḥ
Dativeṛdūvṛdhe ṛdūvṛdbhyām ṛdūvṛdbhyaḥ
Ablativeṛdūvṛdhaḥ ṛdūvṛdbhyām ṛdūvṛdbhyaḥ
Genitiveṛdūvṛdhaḥ ṛdūvṛdhoḥ ṛdūvṛdhām
Locativeṛdūvṛdhi ṛdūvṛdhoḥ ṛdūvṛtsu

Compound ṛdūvṛt -

Adverb -ṛdūvṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria