Declension table of ?ṛdūdara

Deva

MasculineSingularDualPlural
Nominativeṛdūdaraḥ ṛdūdarau ṛdūdarāḥ
Vocativeṛdūdara ṛdūdarau ṛdūdarāḥ
Accusativeṛdūdaram ṛdūdarau ṛdūdarān
Instrumentalṛdūdareṇa ṛdūdarābhyām ṛdūdaraiḥ ṛdūdarebhiḥ
Dativeṛdūdarāya ṛdūdarābhyām ṛdūdarebhyaḥ
Ablativeṛdūdarāt ṛdūdarābhyām ṛdūdarebhyaḥ
Genitiveṛdūdarasya ṛdūdarayoḥ ṛdūdarāṇām
Locativeṛdūdare ṛdūdarayoḥ ṛdūdareṣu

Compound ṛdūdara -

Adverb -ṛdūdaram -ṛdūdarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria