Declension table of ?ṛdhukā

Deva

FeminineSingularDualPlural
Nominativeṛdhukā ṛdhuke ṛdhukāḥ
Vocativeṛdhuke ṛdhuke ṛdhukāḥ
Accusativeṛdhukām ṛdhuke ṛdhukāḥ
Instrumentalṛdhukayā ṛdhukābhyām ṛdhukābhiḥ
Dativeṛdhukāyai ṛdhukābhyām ṛdhukābhyaḥ
Ablativeṛdhukāyāḥ ṛdhukābhyām ṛdhukābhyaḥ
Genitiveṛdhukāyāḥ ṛdhukayoḥ ṛdhukānām
Locativeṛdhukāyām ṛdhukayoḥ ṛdhukāsu

Adverb -ṛdhukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria