Declension table of ?ṛdhuka

Deva

NeuterSingularDualPlural
Nominativeṛdhukam ṛdhuke ṛdhukāni
Vocativeṛdhuka ṛdhuke ṛdhukāni
Accusativeṛdhukam ṛdhuke ṛdhukāni
Instrumentalṛdhukena ṛdhukābhyām ṛdhukaiḥ
Dativeṛdhukāya ṛdhukābhyām ṛdhukebhyaḥ
Ablativeṛdhukāt ṛdhukābhyām ṛdhukebhyaḥ
Genitiveṛdhukasya ṛdhukayoḥ ṛdhukānām
Locativeṛdhuke ṛdhukayoḥ ṛdhukeṣu

Compound ṛdhuka -

Adverb -ṛdhukam -ṛdhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria