Declension table of ?ṛdhmuka

Deva

NeuterSingularDualPlural
Nominativeṛdhmukam ṛdhmuke ṛdhmukāni
Vocativeṛdhmuka ṛdhmuke ṛdhmukāni
Accusativeṛdhmukam ṛdhmuke ṛdhmukāni
Instrumentalṛdhmukena ṛdhmukābhyām ṛdhmukaiḥ
Dativeṛdhmukāya ṛdhmukābhyām ṛdhmukebhyaḥ
Ablativeṛdhmukāt ṛdhmukābhyām ṛdhmukebhyaḥ
Genitiveṛdhmukasya ṛdhmukayoḥ ṛdhmukānām
Locativeṛdhmuke ṛdhmukayoḥ ṛdhmukeṣu

Compound ṛdhmuka -

Adverb -ṛdhmukam -ṛdhmukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria