Declension table of ?ṛdhmuka

Deva

MasculineSingularDualPlural
Nominativeṛdhmukaḥ ṛdhmukau ṛdhmukāḥ
Vocativeṛdhmuka ṛdhmukau ṛdhmukāḥ
Accusativeṛdhmukam ṛdhmukau ṛdhmukān
Instrumentalṛdhmukena ṛdhmukābhyām ṛdhmukaiḥ ṛdhmukebhiḥ
Dativeṛdhmukāya ṛdhmukābhyām ṛdhmukebhyaḥ
Ablativeṛdhmukāt ṛdhmukābhyām ṛdhmukebhyaḥ
Genitiveṛdhmukasya ṛdhmukayoḥ ṛdhmukānām
Locativeṛdhmuke ṛdhmukayoḥ ṛdhmukeṣu

Compound ṛdhmuka -

Adverb -ṛdhmukam -ṛdhmukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria