Declension table of ?ṛdhaṅmantra

Deva

NeuterSingularDualPlural
Nominativeṛdhaṅmantram ṛdhaṅmantre ṛdhaṅmantrāṇi
Vocativeṛdhaṅmantra ṛdhaṅmantre ṛdhaṅmantrāṇi
Accusativeṛdhaṅmantram ṛdhaṅmantre ṛdhaṅmantrāṇi
Instrumentalṛdhaṅmantreṇa ṛdhaṅmantrābhyām ṛdhaṅmantraiḥ
Dativeṛdhaṅmantrāya ṛdhaṅmantrābhyām ṛdhaṅmantrebhyaḥ
Ablativeṛdhaṅmantrāt ṛdhaṅmantrābhyām ṛdhaṅmantrebhyaḥ
Genitiveṛdhaṅmantrasya ṛdhaṅmantrayoḥ ṛdhaṅmantrāṇām
Locativeṛdhaṅmantre ṛdhaṅmantrayoḥ ṛdhaṅmantreṣu

Compound ṛdhaṅmantra -

Adverb -ṛdhaṅmantram -ṛdhaṅmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria