Declension table of ?ṛddhita

Deva

NeuterSingularDualPlural
Nominativeṛddhitam ṛddhite ṛddhitāni
Vocativeṛddhita ṛddhite ṛddhitāni
Accusativeṛddhitam ṛddhite ṛddhitāni
Instrumentalṛddhitena ṛddhitābhyām ṛddhitaiḥ
Dativeṛddhitāya ṛddhitābhyām ṛddhitebhyaḥ
Ablativeṛddhitāt ṛddhitābhyām ṛddhitebhyaḥ
Genitiveṛddhitasya ṛddhitayoḥ ṛddhitānām
Locativeṛddhite ṛddhitayoḥ ṛddhiteṣu

Compound ṛddhita -

Adverb -ṛddhitam -ṛddhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria