Declension table of ?ṛddhipāda

Deva

MasculineSingularDualPlural
Nominativeṛddhipādaḥ ṛddhipādau ṛddhipādāḥ
Vocativeṛddhipāda ṛddhipādau ṛddhipādāḥ
Accusativeṛddhipādam ṛddhipādau ṛddhipādān
Instrumentalṛddhipādena ṛddhipādābhyām ṛddhipādaiḥ ṛddhipādebhiḥ
Dativeṛddhipādāya ṛddhipādābhyām ṛddhipādebhyaḥ
Ablativeṛddhipādāt ṛddhipādābhyām ṛddhipādebhyaḥ
Genitiveṛddhipādasya ṛddhipādayoḥ ṛddhipādānām
Locativeṛddhipāde ṛddhipādayoḥ ṛddhipādeṣu

Compound ṛddhipāda -

Adverb -ṛddhipādam -ṛddhipādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria