Declension table of ?ṛddhimatā

Deva

FeminineSingularDualPlural
Nominativeṛddhimatā ṛddhimate ṛddhimatāḥ
Vocativeṛddhimate ṛddhimate ṛddhimatāḥ
Accusativeṛddhimatām ṛddhimate ṛddhimatāḥ
Instrumentalṛddhimatayā ṛddhimatābhyām ṛddhimatābhiḥ
Dativeṛddhimatāyai ṛddhimatābhyām ṛddhimatābhyaḥ
Ablativeṛddhimatāyāḥ ṛddhimatābhyām ṛddhimatābhyaḥ
Genitiveṛddhimatāyāḥ ṛddhimatayoḥ ṛddhimatānām
Locativeṛddhimatāyām ṛddhimatayoḥ ṛddhimatāsu

Adverb -ṛddhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria