Declension table of ?ṛddhimat

Deva

NeuterSingularDualPlural
Nominativeṛddhimat ṛddhimantī ṛddhimatī ṛddhimanti
Vocativeṛddhimat ṛddhimantī ṛddhimatī ṛddhimanti
Accusativeṛddhimat ṛddhimantī ṛddhimatī ṛddhimanti
Instrumentalṛddhimatā ṛddhimadbhyām ṛddhimadbhiḥ
Dativeṛddhimate ṛddhimadbhyām ṛddhimadbhyaḥ
Ablativeṛddhimataḥ ṛddhimadbhyām ṛddhimadbhyaḥ
Genitiveṛddhimataḥ ṛddhimatoḥ ṛddhimatām
Locativeṛddhimati ṛddhimatoḥ ṛddhimatsu

Adverb -ṛddhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria