Declension table of ?ṛddhimat

Deva

MasculineSingularDualPlural
Nominativeṛddhimān ṛddhimantau ṛddhimantaḥ
Vocativeṛddhiman ṛddhimantau ṛddhimantaḥ
Accusativeṛddhimantam ṛddhimantau ṛddhimataḥ
Instrumentalṛddhimatā ṛddhimadbhyām ṛddhimadbhiḥ
Dativeṛddhimate ṛddhimadbhyām ṛddhimadbhyaḥ
Ablativeṛddhimataḥ ṛddhimadbhyām ṛddhimadbhyaḥ
Genitiveṛddhimataḥ ṛddhimatoḥ ṛddhimatām
Locativeṛddhimati ṛddhimatoḥ ṛddhimatsu

Compound ṛddhimat -

Adverb -ṛddhimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria