Declension table of ?ṛddhilakṣmī

Deva

FeminineSingularDualPlural
Nominativeṛddhilakṣmī ṛddhilakṣmyau ṛddhilakṣmyaḥ
Vocativeṛddhilakṣmi ṛddhilakṣmyau ṛddhilakṣmyaḥ
Accusativeṛddhilakṣmīm ṛddhilakṣmyau ṛddhilakṣmīḥ
Instrumentalṛddhilakṣmyā ṛddhilakṣmībhyām ṛddhilakṣmībhiḥ
Dativeṛddhilakṣmyai ṛddhilakṣmībhyām ṛddhilakṣmībhyaḥ
Ablativeṛddhilakṣmyāḥ ṛddhilakṣmībhyām ṛddhilakṣmībhyaḥ
Genitiveṛddhilakṣmyāḥ ṛddhilakṣmyoḥ ṛddhilakṣmīṇām
Locativeṛddhilakṣmyām ṛddhilakṣmyoḥ ṛddhilakṣmīṣu

Compound ṛddhilakṣmi - ṛddhilakṣmī -

Adverb -ṛddhilakṣmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria