Declension table of ?ṛddhila

Deva

MasculineSingularDualPlural
Nominativeṛddhilaḥ ṛddhilau ṛddhilāḥ
Vocativeṛddhila ṛddhilau ṛddhilāḥ
Accusativeṛddhilam ṛddhilau ṛddhilān
Instrumentalṛddhilena ṛddhilābhyām ṛddhilaiḥ ṛddhilebhiḥ
Dativeṛddhilāya ṛddhilābhyām ṛddhilebhyaḥ
Ablativeṛddhilāt ṛddhilābhyām ṛddhilebhyaḥ
Genitiveṛddhilasya ṛddhilayoḥ ṛddhilānām
Locativeṛddhile ṛddhilayoḥ ṛddhileṣu

Compound ṛddhila -

Adverb -ṛddhilam -ṛddhilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria