Declension table of ?ṛddhikāma

Deva

MasculineSingularDualPlural
Nominativeṛddhikāmaḥ ṛddhikāmau ṛddhikāmāḥ
Vocativeṛddhikāma ṛddhikāmau ṛddhikāmāḥ
Accusativeṛddhikāmam ṛddhikāmau ṛddhikāmān
Instrumentalṛddhikāmena ṛddhikāmābhyām ṛddhikāmaiḥ ṛddhikāmebhiḥ
Dativeṛddhikāmāya ṛddhikāmābhyām ṛddhikāmebhyaḥ
Ablativeṛddhikāmāt ṛddhikāmābhyām ṛddhikāmebhyaḥ
Genitiveṛddhikāmasya ṛddhikāmayoḥ ṛddhikāmānām
Locativeṛddhikāme ṛddhikāmayoḥ ṛddhikāmeṣu

Compound ṛddhikāma -

Adverb -ṛddhikāmam -ṛddhikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria