Declension table of ṛddha

Deva

NeuterSingularDualPlural
Nominativeṛddham ṛddhe ṛddhāni
Vocativeṛddha ṛddhe ṛddhāni
Accusativeṛddham ṛddhe ṛddhāni
Instrumentalṛddhena ṛddhābhyām ṛddhaiḥ
Dativeṛddhāya ṛddhābhyām ṛddhebhyaḥ
Ablativeṛddhāt ṛddhābhyām ṛddhebhyaḥ
Genitiveṛddhasya ṛddhayoḥ ṛddhānām
Locativeṛddhe ṛddhayoḥ ṛddheṣu

Compound ṛddha -

Adverb -ṛddham -ṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria