Declension table of ?ṛcīṣa

Deva

NeuterSingularDualPlural
Nominativeṛcīṣam ṛcīṣe ṛcīṣāṇi
Vocativeṛcīṣa ṛcīṣe ṛcīṣāṇi
Accusativeṛcīṣam ṛcīṣe ṛcīṣāṇi
Instrumentalṛcīṣeṇa ṛcīṣābhyām ṛcīṣaiḥ
Dativeṛcīṣāya ṛcīṣābhyām ṛcīṣebhyaḥ
Ablativeṛcīṣāt ṛcīṣābhyām ṛcīṣebhyaḥ
Genitiveṛcīṣasya ṛcīṣayoḥ ṛcīṣāṇām
Locativeṛcīṣe ṛcīṣayoḥ ṛcīṣeṣu

Compound ṛcīṣa -

Adverb -ṛcīṣam -ṛcīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria