Declension table of ?ṛbīsa

Deva

NeuterSingularDualPlural
Nominativeṛbīsam ṛbīse ṛbīsāni
Vocativeṛbīsa ṛbīse ṛbīsāni
Accusativeṛbīsam ṛbīse ṛbīsāni
Instrumentalṛbīsena ṛbīsābhyām ṛbīsaiḥ
Dativeṛbīsāya ṛbīsābhyām ṛbīsebhyaḥ
Ablativeṛbīsāt ṛbīsābhyām ṛbīsebhyaḥ
Genitiveṛbīsasya ṛbīsayoḥ ṛbīsānām
Locativeṛbīse ṛbīsayoḥ ṛbīseṣu

Compound ṛbīsa -

Adverb -ṛbīsam -ṛbīsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria