Declension table of ?ṛbhvas

Deva

NeuterSingularDualPlural
Nominativeṛbhvat ṛbhuṣī ṛbhvāṃsi
Vocativeṛbhvat ṛbhuṣī ṛbhvāṃsi
Accusativeṛbhvat ṛbhuṣī ṛbhvāṃsi
Instrumentalṛbhuṣā ṛbhvadbhyām ṛbhvadbhiḥ
Dativeṛbhuṣe ṛbhvadbhyām ṛbhvadbhyaḥ
Ablativeṛbhuṣaḥ ṛbhvadbhyām ṛbhvadbhyaḥ
Genitiveṛbhuṣaḥ ṛbhuṣoḥ ṛbhuṣām
Locativeṛbhuṣi ṛbhuṣoḥ ṛbhvatsu

Compound ṛbhvat -

Adverb -ṛbhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria