Declension table of ?ṛbhvan

Deva

MasculineSingularDualPlural
Nominativeṛbhvā ṛbhvāṇau ṛbhvāṇaḥ
Vocativeṛbhvan ṛbhvāṇau ṛbhvāṇaḥ
Accusativeṛbhvāṇam ṛbhvāṇau ṛbhvaṇaḥ
Instrumentalṛbhvaṇā ṛbhvabhyām ṛbhvabhiḥ
Dativeṛbhvaṇe ṛbhvabhyām ṛbhvabhyaḥ
Ablativeṛbhvaṇaḥ ṛbhvabhyām ṛbhvabhyaḥ
Genitiveṛbhvaṇaḥ ṛbhvaṇoḥ ṛbhvaṇām
Locativeṛbhvaṇi ṛbhvaṇoḥ ṛbhvasu

Compound ṛbhva -

Adverb -ṛbhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria