Declension table of ṛbhukṣin

Deva

MasculineSingularDualPlural
Nominativeṛbhukṣāḥ ṛbhukṣāṇau ṛbhukṣāṇaḥ
Vocativeṛbhukṣāḥ ṛbhukṣāṇau ṛbhukṣāṇaḥ
Accusativeṛbhukṣāṇam ṛbhukṣaṇam ṛbhukṣāṇau ṛbhukṣaḥ
Instrumentalṛbhukṣā ṛbhukṣibhyām ṛbhukṣibhiḥ
Dativeṛbhukṣe ṛbhukṣibhyām ṛbhukṣibhyaḥ
Ablativeṛbhukṣaḥ ṛbhukṣibhyām ṛbhukṣibhyaḥ
Genitiveṛbhukṣaḥ ṛbhukṣoḥ ṛbhukṣām
Locativeṛbhukṣi ṛbhukṣoḥ ṛbhukṣasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria