Declension table of ?ṛbhukṣa

Deva

MasculineSingularDualPlural
Nominativeṛbhukṣaḥ ṛbhukṣau ṛbhukṣāḥ
Vocativeṛbhukṣa ṛbhukṣau ṛbhukṣāḥ
Accusativeṛbhukṣam ṛbhukṣau ṛbhukṣān
Instrumentalṛbhukṣeṇa ṛbhukṣābhyām ṛbhukṣaiḥ ṛbhukṣebhiḥ
Dativeṛbhukṣāya ṛbhukṣābhyām ṛbhukṣebhyaḥ
Ablativeṛbhukṣāt ṛbhukṣābhyām ṛbhukṣebhyaḥ
Genitiveṛbhukṣasya ṛbhukṣayoḥ ṛbhukṣāṇām
Locativeṛbhukṣe ṛbhukṣayoḥ ṛbhukṣeṣu

Compound ṛbhukṣa -

Adverb -ṛbhukṣam -ṛbhukṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria